Std 9 Sanskrit ch :- 4 swadhyay solution :
Pdf link :
Q - 1. अधोलिखितेभ्यः विकल्पेभ्यः समु्तितम् उत्तरं चिनुत ।
(1) प्राचीनसपये गुर्जरज्ये कः विश्वविद्यालयः आसीत् ?
(A) नालन्दाविश्वविद्यालयः
(B) तक्षशिलाविश्विद्यालयः
(C) गुजरातविश्चविद्यालयः
(D) वलभीविश्वविद्यालयः
उत्तर :- (D) वलभीविश्वविद्यालयः
(2) उपवेदाः कति सन्ति ?
(A) अष्टादश
(B) चत्वारः
(C) सप्त
(D) पञ्च
उत्तर :- (B) चत्वारः
(3) भाष्यकारः स्कन्दस्वामी कस्यां शताब्धां सञ्जातः ?
(A) नवम्याम्
(B) चतुर्थ्याम्
(C) सप्तम्याम्
(D) पञ्चम्याम्
उत्तर :- (B) चतुर्थ्याम्
(4) बलभी केषां राजधानी आसीत् ?
(A) क्षत्रपाणाम्
(B) मैत्रकाणाम्
(C) द्राविड़ानाम्
(D) गुप्तानाम्
उत्तर :- (B) मैत्रकाणाम्
(5) महावीरस्य उपदेशः केन नाम्ना प्रसिद्धः वर्तते ?
(A) आगम
(B) निगम
(C) स्मृति
(D) भिमांसा
उत्तर :- (A) आगम
(6) वलभीनगेरे मिलितायाः जैनसाधूनां समितेः अध्यक्षः कः आसीत् ?
(A) नागार्जुनः
(B) स्थिरमतिः
(C) मैत्रकः
(D) गुणमतिः
उत्तर :- (A) नागार्जुनः
Q - 2. एकवाक्येन संस्कृतभाषायाम् उत्तराणि प्रदत्त ।
(1) प्राचीनकालात् वलभी कस्य केन्द्रमासीत् ?
उत्तर :- प्राचीनकालात् वलभी अध्ययन - अध्यापनस्य केन्द्रमासीत् ।
(2) वेदाङ्गानि कति सन्ति ?
उत्तर :- वेदाङ्गानि षड् सन्ति ।
(3) श्रीमल्लवादी सूरिः कः आसीत् ?
उत्तर :- श्रीमल्लवादी सूरिः जैनचार्य आसीत् ।
(4) भगवतः महावीरस्य जन्म कदा अभवत् ?
उत्तर :- भगवतः महावीरस्य जन्म ख्रिस्तत् पूर्व प्रायः पञ्चम्यां शताब्धां अभवत् ।
(5) जैनसाधूनां समितौ कस्य लेखनस्य प्रस्तावः अभवत् ?
उत्तर :- जैनसाधूनां समितौ आगमग्रन्थानां लेखनस्य प्रस्तावः अभवत् ।
Q - 3. रेखाडिकतपदानां स्थाने प्रकोष्ठात् उचितं पदं चित्वा प्रश्रवाक्यं रचयते ।
(1) ऋग्वेदस्य भाष्यकारः स्कन्दस्वामी आसीत् ।
उत्तर :- ऋग्वेदस्य भाष्यकारः कः आसीत् ?
(2) महावीरस्य उपदेशः आगमनाम्ना प्रसिद्धः वर्तते ।
उत्तर :- कस्य उपदेशः आगमनाम्ना प्रसिद्धः वर्तते ?
(3) जैनसाधूनां समितिः मिलिता ।
उत्तर :- केषाम् समितिः मिलिता ?
(4) नवम्यां शताब्धां वलभीनगरस्य विनाशः अभवत् ।
उत्तर :- कदा वलभीनगरस्य विनाशः अभवत् ?
(5) लेखबद्धः उपदेशः वलभीताचना इति नाम्ना प्रसिद्धः जातः ।
उत्तर :- लेखबद्धः उपदेशः केन नाम्ना प्रसिद्धः जातः ?
Q - 5. ‘स्म’ - प्रयोगं कुरुत ।
(1) छात्राः यथारुचि अपठन् ।
उत्तर :- छात्राः यथारुचि पठन्ति स्म् ।
(2) स्कन्दस्वामी अत्रैव अवसत् ।
उत्तर :- स्कन्दस्वामी अत्रैव वसति स्म् ।
(3) राजा भूमिम् अयच्छत् ।
उत्तर :- राजा भूमिम् यच्छति स्म् ।
Q - 6. रेखाड्कितानां पदानां समासप्रकारं लिखत ।
(1) वादसभायां शास्त्रार्थं भवति स्म ।
उत्तर :- मध्यमपदलोपि समास , कर्मधारय समास
(2) स्थिरमतिगुणमती बौद्धाचार्या आस्ताम् ।
उत्तर :- इतरेतर द्वन्द्व समास
(3) अत्र प्रवेशपरीक्षाः भवति स्म् ।
उत्तर :- चतुर्थी तत्पुरुष समास
Q - 7. प्रदत्तानि पदानि प्रयुज्य संस्कृतवाक्यानि रचयत ।
(1) વલભી મૈત્રકોની રાજધાની હતી.
(वलभी मैत्रक राजधानी अस्)
उत्तर :- वलभी मैत्रकाणां राजधानी आसीत् ।
(2) સુદુર દેશથી લોકો ભણવા માટે આવતા હતા.
(सुदूर देश जन अध्ययन आ गम्)
उत्तर :- सुदूरात् देशात् जनाः अध्ययनाय अगच्छन्ति स्म् ।
(3) નાગાર્જુન પ્રસિધ્ધ વિદ્વાન હતા.
(नागार्जुन प्रसिध्ध पंडितं अस्)
उत्तर :- नगर्जुनः प्रसिध्धः पंडितः आसीत् ।
(4) વેદો ચાર છે.
(वेदं चतुर अस्)
उत्तर :- वेदाः चत्वारः सन्ति ।
(5) વલભીનો વિનાશ થયો.
(वलभी विनाश भू (भव्)
उत्तर :- वलभ्या विनाशः अभवत् ।
Q - 8. मातृभाषया उत्तराणि लिखत ।
(1) વલભીમાં કઈ અઢાર વિદ્યાઓનું પઠન-પાઠન થતું હતું ?
જવાબ :- વલભીમાં ચાર વેદો , છ વેદાંગો , પુરાણ , ન્યાયશાસ્ત્ર , મીમાંસા દર્શન , સ્મૃતિગ્રંથો , આયુર્વેદ , ધનુર્વેદ , ગન્ધર્વવેદ , અર્થવેદ જેવા ચાર ઉપવેદોનુ પઠન - પાઠન થતું હતું.
(2) વેદો અને ઉપવેદો કેટલા છે ?
જવાબ :- વેદો ચાર છે ઋગ્વેદ , યજુર્વેદ , સામવેદ અને અથર્વવેદ. ઉપવેદો ચાર છે આયુર્વેદ , ધનુર્વેદ , ગન્ધર્વવેદ અને અર્થવેદ.
(3) મૈત્રક શાસન દરમિયાન અધ્યયનની વ્યવસ્થા કેવા પ્રકારની હતી ?
જવાબ :- મૈત્રક શાસન દરમિયાન જ્યારે અધ્યયન અને અભ્યાસ પૂરો થાય તે પછી ચર્ચા સભાનું આયોજન કરવામાં આવતું હતું શાસ્ત્રાર્થ અને વાદ - વિવાદ થતો હતો અને આ શાસ્ત્રાર્થમાં જુદાં - જુદાં માતમતાન્તરોનું ખંડન અને મંડન પૂર્વક ચર્ચા અને ચિંતન થતું હતું અને એમાં જે વિજેતા બનતા એને રાજા ઈનામ તરીકે ભૂમિ (જમીન) દાનમાં આપતા હતા.
(4) વલભીમાં કયા-કયા આચાર્યો ઘઈ ગયા ?
જવાબ :- વલભીમાં ઈ.સ. ની ચોથી સદીમાં ઋગ્વેદના ભાષ્યકાર સ્કંદસ્વામી તેમજ સુપ્રસિદ્ધ બૌદ્ધ આચાર્યો સ્થિરમતીગુણમતિ તથા જૈન આચાર્ય શ્રી મલ્લવાદી સૂરી થઈ ગયા.